Declension table of ?śastrākhya

Deva

NeuterSingularDualPlural
Nominativeśastrākhyam śastrākhye śastrākhyāṇi
Vocativeśastrākhya śastrākhye śastrākhyāṇi
Accusativeśastrākhyam śastrākhye śastrākhyāṇi
Instrumentalśastrākhyeṇa śastrākhyābhyām śastrākhyaiḥ
Dativeśastrākhyāya śastrākhyābhyām śastrākhyebhyaḥ
Ablativeśastrākhyāt śastrākhyābhyām śastrākhyebhyaḥ
Genitiveśastrākhyasya śastrākhyayoḥ śastrākhyāṇām
Locativeśastrākhye śastrākhyayoḥ śastrākhyeṣu

Compound śastrākhya -

Adverb -śastrākhyam -śastrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria