Declension table of ?śastrājīvī

Deva

FeminineSingularDualPlural
Nominativeśastrājīvī śastrājīvyau śastrājīvyaḥ
Vocativeśastrājīvi śastrājīvyau śastrājīvyaḥ
Accusativeśastrājīvīm śastrājīvyau śastrājīvīḥ
Instrumentalśastrājīvyā śastrājīvībhyām śastrājīvībhiḥ
Dativeśastrājīvyai śastrājīvībhyām śastrājīvībhyaḥ
Ablativeśastrājīvyāḥ śastrājīvībhyām śastrājīvībhyaḥ
Genitiveśastrājīvyāḥ śastrājīvyoḥ śastrājīvīnām
Locativeśastrājīvyām śastrājīvyoḥ śastrājīvīṣu

Compound śastrājīvi - śastrājīvī -

Adverb -śastrājīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria