Declension table of ?śastrāgnisambhrama

Deva

MasculineSingularDualPlural
Nominativeśastrāgnisambhramaḥ śastrāgnisambhramau śastrāgnisambhramāḥ
Vocativeśastrāgnisambhrama śastrāgnisambhramau śastrāgnisambhramāḥ
Accusativeśastrāgnisambhramam śastrāgnisambhramau śastrāgnisambhramān
Instrumentalśastrāgnisambhrameṇa śastrāgnisambhramābhyām śastrāgnisambhramaiḥ śastrāgnisambhramebhiḥ
Dativeśastrāgnisambhramāya śastrāgnisambhramābhyām śastrāgnisambhramebhyaḥ
Ablativeśastrāgnisambhramāt śastrāgnisambhramābhyām śastrāgnisambhramebhyaḥ
Genitiveśastrāgnisambhramasya śastrāgnisambhramayoḥ śastrāgnisambhramāṇām
Locativeśastrāgnisambhrame śastrāgnisambhramayoḥ śastrāgnisambhrameṣu

Compound śastrāgnisambhrama -

Adverb -śastrāgnisambhramam -śastrāgnisambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria