Declension table of ?śastrāṅgā

Deva

FeminineSingularDualPlural
Nominativeśastrāṅgā śastrāṅge śastrāṅgāḥ
Vocativeśastrāṅge śastrāṅge śastrāṅgāḥ
Accusativeśastrāṅgām śastrāṅge śastrāṅgāḥ
Instrumentalśastrāṅgayā śastrāṅgābhyām śastrāṅgābhiḥ
Dativeśastrāṅgāyai śastrāṅgābhyām śastrāṅgābhyaḥ
Ablativeśastrāṅgāyāḥ śastrāṅgābhyām śastrāṅgābhyaḥ
Genitiveśastrāṅgāyāḥ śastrāṅgayoḥ śastrāṅgāṇām
Locativeśastrāṅgāyām śastrāṅgayoḥ śastrāṅgāsu

Adverb -śastrāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria