Declension table of ?śastrābhyāsa

Deva

MasculineSingularDualPlural
Nominativeśastrābhyāsaḥ śastrābhyāsau śastrābhyāsāḥ
Vocativeśastrābhyāsa śastrābhyāsau śastrābhyāsāḥ
Accusativeśastrābhyāsam śastrābhyāsau śastrābhyāsān
Instrumentalśastrābhyāsena śastrābhyāsābhyām śastrābhyāsaiḥ śastrābhyāsebhiḥ
Dativeśastrābhyāsāya śastrābhyāsābhyām śastrābhyāsebhyaḥ
Ablativeśastrābhyāsāt śastrābhyāsābhyām śastrābhyāsebhyaḥ
Genitiveśastrābhyāsasya śastrābhyāsayoḥ śastrābhyāsānām
Locativeśastrābhyāse śastrābhyāsayoḥ śastrābhyāseṣu

Compound śastrābhyāsa -

Adverb -śastrābhyāsam -śastrābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria