Declension table of ?śastokta

Deva

NeuterSingularDualPlural
Nominativeśastoktam śastokte śastoktāni
Vocativeśastokta śastokte śastoktāni
Accusativeśastoktam śastokte śastoktāni
Instrumentalśastoktena śastoktābhyām śastoktaiḥ
Dativeśastoktāya śastoktābhyām śastoktebhyaḥ
Ablativeśastoktāt śastoktābhyām śastoktebhyaḥ
Genitiveśastoktasya śastoktayoḥ śastoktānām
Locativeśastokte śastoktayoḥ śastokteṣu

Compound śastokta -

Adverb -śastoktam -śastoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria