Declension table of ?śastavya

Deva

NeuterSingularDualPlural
Nominativeśastavyam śastavye śastavyāni
Vocativeśastavya śastavye śastavyāni
Accusativeśastavyam śastavye śastavyāni
Instrumentalśastavyena śastavyābhyām śastavyaiḥ
Dativeśastavyāya śastavyābhyām śastavyebhyaḥ
Ablativeśastavyāt śastavyābhyām śastavyebhyaḥ
Genitiveśastavyasya śastavyayoḥ śastavyānām
Locativeśastavye śastavyayoḥ śastavyeṣu

Compound śastavya -

Adverb -śastavyam -śastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria