Declension table of ?śastavya

Deva

MasculineSingularDualPlural
Nominativeśastavyaḥ śastavyau śastavyāḥ
Vocativeśastavya śastavyau śastavyāḥ
Accusativeśastavyam śastavyau śastavyān
Instrumentalśastavyena śastavyābhyām śastavyaiḥ śastavyebhiḥ
Dativeśastavyāya śastavyābhyām śastavyebhyaḥ
Ablativeśastavyāt śastavyābhyām śastavyebhyaḥ
Genitiveśastavyasya śastavyayoḥ śastavyānām
Locativeśastavye śastavyayoḥ śastavyeṣu

Compound śastavya -

Adverb -śastavyam -śastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria