Declension table of ?śasta

Deva

NeuterSingularDualPlural
Nominativeśastam śaste śastāni
Vocativeśasta śaste śastāni
Accusativeśastam śaste śastāni
Instrumentalśastena śastābhyām śastaiḥ
Dativeśastāya śastābhyām śastebhyaḥ
Ablativeśastāt śastābhyām śastebhyaḥ
Genitiveśastasya śastayoḥ śastānām
Locativeśaste śastayoḥ śasteṣu

Compound śasta -

Adverb -śastam -śastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria