Declension table of śaryāta

Deva

MasculineSingularDualPlural
Nominativeśaryātaḥ śaryātau śaryātāḥ
Vocativeśaryāta śaryātau śaryātāḥ
Accusativeśaryātam śaryātau śaryātān
Instrumentalśaryātena śaryātābhyām śaryātaiḥ śaryātebhiḥ
Dativeśaryātāya śaryātābhyām śaryātebhyaḥ
Ablativeśaryātāt śaryātābhyām śaryātebhyaḥ
Genitiveśaryātasya śaryātayoḥ śaryātānām
Locativeśaryāte śaryātayoḥ śaryāteṣu

Compound śaryāta -

Adverb -śaryātam -śaryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria