Declension table of ?śaryāṇavatā

Deva

FeminineSingularDualPlural
Nominativeśaryāṇavatā śaryāṇavate śaryāṇavatāḥ
Vocativeśaryāṇavate śaryāṇavate śaryāṇavatāḥ
Accusativeśaryāṇavatām śaryāṇavate śaryāṇavatāḥ
Instrumentalśaryāṇavatayā śaryāṇavatābhyām śaryāṇavatābhiḥ
Dativeśaryāṇavatāyai śaryāṇavatābhyām śaryāṇavatābhyaḥ
Ablativeśaryāṇavatāyāḥ śaryāṇavatābhyām śaryāṇavatābhyaḥ
Genitiveśaryāṇavatāyāḥ śaryāṇavatayoḥ śaryāṇavatānām
Locativeśaryāṇavatāyām śaryāṇavatayoḥ śaryāṇavatāsu

Adverb -śaryāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria