Declension table of ?śaryāṇavat

Deva

MasculineSingularDualPlural
Nominativeśaryāṇavān śaryāṇavantau śaryāṇavantaḥ
Vocativeśaryāṇavan śaryāṇavantau śaryāṇavantaḥ
Accusativeśaryāṇavantam śaryāṇavantau śaryāṇavataḥ
Instrumentalśaryāṇavatā śaryāṇavadbhyām śaryāṇavadbhiḥ
Dativeśaryāṇavate śaryāṇavadbhyām śaryāṇavadbhyaḥ
Ablativeśaryāṇavataḥ śaryāṇavadbhyām śaryāṇavadbhyaḥ
Genitiveśaryāṇavataḥ śaryāṇavatoḥ śaryāṇavatām
Locativeśaryāṇavati śaryāṇavatoḥ śaryāṇavatsu

Compound śaryāṇavat -

Adverb -śaryāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria