Declension table of ?śarvikā

Deva

FeminineSingularDualPlural
Nominativeśarvikā śarvike śarvikāḥ
Vocativeśarvike śarvike śarvikāḥ
Accusativeśarvikām śarvike śarvikāḥ
Instrumentalśarvikayā śarvikābhyām śarvikābhiḥ
Dativeśarvikāyai śarvikābhyām śarvikābhyaḥ
Ablativeśarvikāyāḥ śarvikābhyām śarvikābhyaḥ
Genitiveśarvikāyāḥ śarvikayoḥ śarvikāṇām
Locativeśarvikāyām śarvikayoḥ śarvikāsu

Adverb -śarvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria