Declension table of śarvavarman

Deva

MasculineSingularDualPlural
Nominativeśarvavarmā śarvavarmāṇau śarvavarmāṇaḥ
Vocativeśarvavarman śarvavarmāṇau śarvavarmāṇaḥ
Accusativeśarvavarmāṇam śarvavarmāṇau śarvavarmaṇaḥ
Instrumentalśarvavarmaṇā śarvavarmabhyām śarvavarmabhiḥ
Dativeśarvavarmaṇe śarvavarmabhyām śarvavarmabhyaḥ
Ablativeśarvavarmaṇaḥ śarvavarmabhyām śarvavarmabhyaḥ
Genitiveśarvavarmaṇaḥ śarvavarmaṇoḥ śarvavarmaṇām
Locativeśarvavarmaṇi śarvavarmaṇoḥ śarvavarmasu

Compound śarvavarma -

Adverb -śarvavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria