Declension table of ?śarvarin

Deva

MasculineSingularDualPlural
Nominativeśarvarī śarvariṇau śarvariṇaḥ
Vocativeśarvarin śarvariṇau śarvariṇaḥ
Accusativeśarvariṇam śarvariṇau śarvariṇaḥ
Instrumentalśarvariṇā śarvaribhyām śarvaribhiḥ
Dativeśarvariṇe śarvaribhyām śarvaribhyaḥ
Ablativeśarvariṇaḥ śarvaribhyām śarvaribhyaḥ
Genitiveśarvariṇaḥ śarvariṇoḥ śarvariṇām
Locativeśarvariṇi śarvariṇoḥ śarvariṣu

Compound śarvari -

Adverb -śarvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria