Declension table of śarvara

Deva

MasculineSingularDualPlural
Nominativeśarvaraḥ śarvarau śarvarāḥ
Vocativeśarvara śarvarau śarvarāḥ
Accusativeśarvaram śarvarau śarvarān
Instrumentalśarvareṇa śarvarābhyām śarvaraiḥ śarvarebhiḥ
Dativeśarvarāya śarvarābhyām śarvarebhyaḥ
Ablativeśarvarāt śarvarābhyām śarvarebhyaḥ
Genitiveśarvarasya śarvarayoḥ śarvarāṇām
Locativeśarvare śarvarayoḥ śarvareṣu

Compound śarvara -

Adverb -śarvaram -śarvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria