Declension table of ?śarvadatta

Deva

MasculineSingularDualPlural
Nominativeśarvadattaḥ śarvadattau śarvadattāḥ
Vocativeśarvadatta śarvadattau śarvadattāḥ
Accusativeśarvadattam śarvadattau śarvadattān
Instrumentalśarvadattena śarvadattābhyām śarvadattaiḥ śarvadattebhiḥ
Dativeśarvadattāya śarvadattābhyām śarvadattebhyaḥ
Ablativeśarvadattāt śarvadattābhyām śarvadattebhyaḥ
Genitiveśarvadattasya śarvadattayoḥ śarvadattānām
Locativeśarvadatte śarvadattayoḥ śarvadatteṣu

Compound śarvadatta -

Adverb -śarvadattam -śarvadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria