Declension table of ?śarvāvatāramāhātmya

Deva

NeuterSingularDualPlural
Nominativeśarvāvatāramāhātmyam śarvāvatāramāhātmye śarvāvatāramāhātmyāni
Vocativeśarvāvatāramāhātmya śarvāvatāramāhātmye śarvāvatāramāhātmyāni
Accusativeśarvāvatāramāhātmyam śarvāvatāramāhātmye śarvāvatāramāhātmyāni
Instrumentalśarvāvatāramāhātmyena śarvāvatāramāhātmyābhyām śarvāvatāramāhātmyaiḥ
Dativeśarvāvatāramāhātmyāya śarvāvatāramāhātmyābhyām śarvāvatāramāhātmyebhyaḥ
Ablativeśarvāvatāramāhātmyāt śarvāvatāramāhātmyābhyām śarvāvatāramāhātmyebhyaḥ
Genitiveśarvāvatāramāhātmyasya śarvāvatāramāhātmyayoḥ śarvāvatāramāhātmyānām
Locativeśarvāvatāramāhātmye śarvāvatāramāhātmyayoḥ śarvāvatāramāhātmyeṣu

Compound śarvāvatāramāhātmya -

Adverb -śarvāvatāramāhātmyam -śarvāvatāramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria