Declension table of ?śarvākṣa

Deva

NeuterSingularDualPlural
Nominativeśarvākṣam śarvākṣe śarvākṣāṇi
Vocativeśarvākṣa śarvākṣe śarvākṣāṇi
Accusativeśarvākṣam śarvākṣe śarvākṣāṇi
Instrumentalśarvākṣeṇa śarvākṣābhyām śarvākṣaiḥ
Dativeśarvākṣāya śarvākṣābhyām śarvākṣebhyaḥ
Ablativeśarvākṣāt śarvākṣābhyām śarvākṣebhyaḥ
Genitiveśarvākṣasya śarvākṣayoḥ śarvākṣāṇām
Locativeśarvākṣe śarvākṣayoḥ śarvākṣeṣu

Compound śarvākṣa -

Adverb -śarvākṣam -śarvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria