Declension table of ?śarvāṇīramaṇa

Deva

MasculineSingularDualPlural
Nominativeśarvāṇīramaṇaḥ śarvāṇīramaṇau śarvāṇīramaṇāḥ
Vocativeśarvāṇīramaṇa śarvāṇīramaṇau śarvāṇīramaṇāḥ
Accusativeśarvāṇīramaṇam śarvāṇīramaṇau śarvāṇīramaṇān
Instrumentalśarvāṇīramaṇena śarvāṇīramaṇābhyām śarvāṇīramaṇaiḥ śarvāṇīramaṇebhiḥ
Dativeśarvāṇīramaṇāya śarvāṇīramaṇābhyām śarvāṇīramaṇebhyaḥ
Ablativeśarvāṇīramaṇāt śarvāṇīramaṇābhyām śarvāṇīramaṇebhyaḥ
Genitiveśarvāṇīramaṇasya śarvāṇīramaṇayoḥ śarvāṇīramaṇānām
Locativeśarvāṇīramaṇe śarvāṇīramaṇayoḥ śarvāṇīramaṇeṣu

Compound śarvāṇīramaṇa -

Adverb -śarvāṇīramaṇam -śarvāṇīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria