Declension table of ?śarvāṇī

Deva

FeminineSingularDualPlural
Nominativeśarvāṇī śarvāṇyau śarvāṇyaḥ
Vocativeśarvāṇi śarvāṇyau śarvāṇyaḥ
Accusativeśarvāṇīm śarvāṇyau śarvāṇīḥ
Instrumentalśarvāṇyā śarvāṇībhyām śarvāṇībhiḥ
Dativeśarvāṇyai śarvāṇībhyām śarvāṇībhyaḥ
Ablativeśarvāṇyāḥ śarvāṇībhyām śarvāṇībhyaḥ
Genitiveśarvāṇyāḥ śarvāṇyoḥ śarvāṇīnām
Locativeśarvāṇyām śarvāṇyoḥ śarvāṇīṣu

Compound śarvāṇi - śarvāṇī -

Adverb -śarvāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria