Declension table of ?śarpaṇāvatā

Deva

FeminineSingularDualPlural
Nominativeśarpaṇāvatā śarpaṇāvate śarpaṇāvatāḥ
Vocativeśarpaṇāvate śarpaṇāvate śarpaṇāvatāḥ
Accusativeśarpaṇāvatām śarpaṇāvate śarpaṇāvatāḥ
Instrumentalśarpaṇāvatayā śarpaṇāvatābhyām śarpaṇāvatābhiḥ
Dativeśarpaṇāvatāyai śarpaṇāvatābhyām śarpaṇāvatābhyaḥ
Ablativeśarpaṇāvatāyāḥ śarpaṇāvatābhyām śarpaṇāvatābhyaḥ
Genitiveśarpaṇāvatāyāḥ śarpaṇāvatayoḥ śarpaṇāvatānām
Locativeśarpaṇāvatāyām śarpaṇāvatayoḥ śarpaṇāvatāsu

Adverb -śarpaṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria