Declension table of ?śarottama

Deva

NeuterSingularDualPlural
Nominativeśarottamam śarottame śarottamāni
Vocativeśarottama śarottame śarottamāni
Accusativeśarottamam śarottame śarottamāni
Instrumentalśarottamena śarottamābhyām śarottamaiḥ
Dativeśarottamāya śarottamābhyām śarottamebhyaḥ
Ablativeśarottamāt śarottamābhyām śarottamebhyaḥ
Genitiveśarottamasya śarottamayoḥ śarottamānām
Locativeśarottame śarottamayoḥ śarottameṣu

Compound śarottama -

Adverb -śarottamam -śarottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria