Declension table of ?śarmiṣṭhāyayāti

Deva

NeuterSingularDualPlural
Nominativeśarmiṣṭhāyayāti śarmiṣṭhāyayātinī śarmiṣṭhāyayātīni
Vocativeśarmiṣṭhāyayāti śarmiṣṭhāyayātinī śarmiṣṭhāyayātīni
Accusativeśarmiṣṭhāyayāti śarmiṣṭhāyayātinī śarmiṣṭhāyayātīni
Instrumentalśarmiṣṭhāyayātinā śarmiṣṭhāyayātibhyām śarmiṣṭhāyayātibhiḥ
Dativeśarmiṣṭhāyayātine śarmiṣṭhāyayātibhyām śarmiṣṭhāyayātibhyaḥ
Ablativeśarmiṣṭhāyayātinaḥ śarmiṣṭhāyayātibhyām śarmiṣṭhāyayātibhyaḥ
Genitiveśarmiṣṭhāyayātinaḥ śarmiṣṭhāyayātinoḥ śarmiṣṭhāyayātīnām
Locativeśarmiṣṭhāyayātini śarmiṣṭhāyayātinoḥ śarmiṣṭhāyayātiṣu

Compound śarmiṣṭhāyayāti -

Adverb -śarmiṣṭhāyayāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria