Declension table of ?śarmiṣṭhāvijaya

Deva

MasculineSingularDualPlural
Nominativeśarmiṣṭhāvijayaḥ śarmiṣṭhāvijayau śarmiṣṭhāvijayāḥ
Vocativeśarmiṣṭhāvijaya śarmiṣṭhāvijayau śarmiṣṭhāvijayāḥ
Accusativeśarmiṣṭhāvijayam śarmiṣṭhāvijayau śarmiṣṭhāvijayān
Instrumentalśarmiṣṭhāvijayena śarmiṣṭhāvijayābhyām śarmiṣṭhāvijayaiḥ śarmiṣṭhāvijayebhiḥ
Dativeśarmiṣṭhāvijayāya śarmiṣṭhāvijayābhyām śarmiṣṭhāvijayebhyaḥ
Ablativeśarmiṣṭhāvijayāt śarmiṣṭhāvijayābhyām śarmiṣṭhāvijayebhyaḥ
Genitiveśarmiṣṭhāvijayasya śarmiṣṭhāvijayayoḥ śarmiṣṭhāvijayānām
Locativeśarmiṣṭhāvijaye śarmiṣṭhāvijayayoḥ śarmiṣṭhāvijayeṣu

Compound śarmiṣṭhāvijaya -

Adverb -śarmiṣṭhāvijayam -śarmiṣṭhāvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria