Declension table of ?śarmavatā

Deva

FeminineSingularDualPlural
Nominativeśarmavatā śarmavate śarmavatāḥ
Vocativeśarmavate śarmavate śarmavatāḥ
Accusativeśarmavatām śarmavate śarmavatāḥ
Instrumentalśarmavatayā śarmavatābhyām śarmavatābhiḥ
Dativeśarmavatāyai śarmavatābhyām śarmavatābhyaḥ
Ablativeśarmavatāyāḥ śarmavatābhyām śarmavatābhyaḥ
Genitiveśarmavatāyāḥ śarmavatayoḥ śarmavatānām
Locativeśarmavatāyām śarmavatayoḥ śarmavatāsu

Adverb -śarmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria