Declension table of ?śarmavat

Deva

NeuterSingularDualPlural
Nominativeśarmavat śarmavantī śarmavatī śarmavanti
Vocativeśarmavat śarmavantī śarmavatī śarmavanti
Accusativeśarmavat śarmavantī śarmavatī śarmavanti
Instrumentalśarmavatā śarmavadbhyām śarmavadbhiḥ
Dativeśarmavate śarmavadbhyām śarmavadbhyaḥ
Ablativeśarmavataḥ śarmavadbhyām śarmavadbhyaḥ
Genitiveśarmavataḥ śarmavatoḥ śarmavatām
Locativeśarmavati śarmavatoḥ śarmavatsu

Adverb -śarmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria