Declension table of ?śarmakāriṇī

Deva

FeminineSingularDualPlural
Nominativeśarmakāriṇī śarmakāriṇyau śarmakāriṇyaḥ
Vocativeśarmakāriṇi śarmakāriṇyau śarmakāriṇyaḥ
Accusativeśarmakāriṇīm śarmakāriṇyau śarmakāriṇīḥ
Instrumentalśarmakāriṇyā śarmakāriṇībhyām śarmakāriṇībhiḥ
Dativeśarmakāriṇyai śarmakāriṇībhyām śarmakāriṇībhyaḥ
Ablativeśarmakāriṇyāḥ śarmakāriṇībhyām śarmakāriṇībhyaḥ
Genitiveśarmakāriṇyāḥ śarmakāriṇyoḥ śarmakāriṇīnām
Locativeśarmakāriṇyām śarmakāriṇyoḥ śarmakāriṇīṣu

Compound śarmakāriṇi - śarmakāriṇī -

Adverb -śarmakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria