Declension table of ?śarmakāmā

Deva

FeminineSingularDualPlural
Nominativeśarmakāmā śarmakāme śarmakāmāḥ
Vocativeśarmakāme śarmakāme śarmakāmāḥ
Accusativeśarmakāmām śarmakāme śarmakāmāḥ
Instrumentalśarmakāmayā śarmakāmābhyām śarmakāmābhiḥ
Dativeśarmakāmāyai śarmakāmābhyām śarmakāmābhyaḥ
Ablativeśarmakāmāyāḥ śarmakāmābhyām śarmakāmābhyaḥ
Genitiveśarmakāmāyāḥ śarmakāmayoḥ śarmakāmāṇām
Locativeśarmakāmāyām śarmakāmayoḥ śarmakāmāsu

Adverb -śarmakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria