Declension table of ?śarmakāma

Deva

NeuterSingularDualPlural
Nominativeśarmakāmam śarmakāme śarmakāmāṇi
Vocativeśarmakāma śarmakāme śarmakāmāṇi
Accusativeśarmakāmam śarmakāme śarmakāmāṇi
Instrumentalśarmakāmeṇa śarmakāmābhyām śarmakāmaiḥ
Dativeśarmakāmāya śarmakāmābhyām śarmakāmebhyaḥ
Ablativeśarmakāmāt śarmakāmābhyām śarmakāmebhyaḥ
Genitiveśarmakāmasya śarmakāmayoḥ śarmakāmāṇām
Locativeśarmakāme śarmakāmayoḥ śarmakāmeṣu

Compound śarmakāma -

Adverb -śarmakāmam -śarmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria