Declension table of ?śarmakāma

Deva

MasculineSingularDualPlural
Nominativeśarmakāmaḥ śarmakāmau śarmakāmāḥ
Vocativeśarmakāma śarmakāmau śarmakāmāḥ
Accusativeśarmakāmam śarmakāmau śarmakāmān
Instrumentalśarmakāmeṇa śarmakāmābhyām śarmakāmaiḥ śarmakāmebhiḥ
Dativeśarmakāmāya śarmakāmābhyām śarmakāmebhyaḥ
Ablativeśarmakāmāt śarmakāmābhyām śarmakāmebhyaḥ
Genitiveśarmakāmasya śarmakāmayoḥ śarmakāmāṇām
Locativeśarmakāme śarmakāmayoḥ śarmakāmeṣu

Compound śarmakāma -

Adverb -śarmakāmam -śarmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria