Declension table of ?śarmaka

Deva

MasculineSingularDualPlural
Nominativeśarmakaḥ śarmakau śarmakāḥ
Vocativeśarmaka śarmakau śarmakāḥ
Accusativeśarmakam śarmakau śarmakān
Instrumentalśarmakeṇa śarmakābhyām śarmakaiḥ śarmakebhiḥ
Dativeśarmakāya śarmakābhyām śarmakebhyaḥ
Ablativeśarmakāt śarmakābhyām śarmakebhyaḥ
Genitiveśarmakasya śarmakayoḥ śarmakāṇām
Locativeśarmake śarmakayoḥ śarmakeṣu

Compound śarmaka -

Adverb -śarmakam -śarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria