Declension table of ?śarmadātṛ

Deva

NeuterSingularDualPlural
Nominativeśarmadātṛ śarmadātṛṇī śarmadātṝṇi
Vocativeśarmadātṛ śarmadātṛṇī śarmadātṝṇi
Accusativeśarmadātṛ śarmadātṛṇī śarmadātṝṇi
Instrumentalśarmadātṛṇā śarmadātṛbhyām śarmadātṛbhiḥ
Dativeśarmadātṛṇe śarmadātṛbhyām śarmadātṛbhyaḥ
Ablativeśarmadātṛṇaḥ śarmadātṛbhyām śarmadātṛbhyaḥ
Genitiveśarmadātṛṇaḥ śarmadātṛṇoḥ śarmadātṝṇām
Locativeśarmadātṛṇi śarmadātṛṇoḥ śarmadātṛṣu

Compound śarmadātṛ -

Adverb -śarmadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria