Declension table of ?śarmada

Deva

NeuterSingularDualPlural
Nominativeśarmadam śarmade śarmadāni
Vocativeśarmada śarmade śarmadāni
Accusativeśarmadam śarmade śarmadāni
Instrumentalśarmadena śarmadābhyām śarmadaiḥ
Dativeśarmadāya śarmadābhyām śarmadebhyaḥ
Ablativeśarmadāt śarmadābhyām śarmadebhyaḥ
Genitiveśarmadasya śarmadayoḥ śarmadānām
Locativeśarmade śarmadayoḥ śarmadeṣu

Compound śarmada -

Adverb -śarmadam -śarmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria