Declension table of ?śarmada

Deva

MasculineSingularDualPlural
Nominativeśarmadaḥ śarmadau śarmadāḥ
Vocativeśarmada śarmadau śarmadāḥ
Accusativeśarmadam śarmadau śarmadān
Instrumentalśarmadena śarmadābhyām śarmadaiḥ śarmadebhiḥ
Dativeśarmadāya śarmadābhyām śarmadebhyaḥ
Ablativeśarmadāt śarmadābhyām śarmadebhyaḥ
Genitiveśarmadasya śarmadayoḥ śarmadānām
Locativeśarmade śarmadayoḥ śarmadeṣu

Compound śarmada -

Adverb -śarmadam -śarmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria