Declension table of ?śarmaṇyadeśīyā

Deva

FeminineSingularDualPlural
Nominativeśarmaṇyadeśīyā śarmaṇyadeśīye śarmaṇyadeśīyāḥ
Vocativeśarmaṇyadeśīye śarmaṇyadeśīye śarmaṇyadeśīyāḥ
Accusativeśarmaṇyadeśīyām śarmaṇyadeśīye śarmaṇyadeśīyāḥ
Instrumentalśarmaṇyadeśīyayā śarmaṇyadeśīyābhyām śarmaṇyadeśīyābhiḥ
Dativeśarmaṇyadeśīyāyai śarmaṇyadeśīyābhyām śarmaṇyadeśīyābhyaḥ
Ablativeśarmaṇyadeśīyāyāḥ śarmaṇyadeśīyābhyām śarmaṇyadeśīyābhyaḥ
Genitiveśarmaṇyadeśīyāyāḥ śarmaṇyadeśīyayoḥ śarmaṇyadeśīyānām
Locativeśarmaṇyadeśīyāyām śarmaṇyadeśīyayoḥ śarmaṇyadeśīyāsu

Adverb -śarmaṇyadeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria