Declension table of ?śarkoṭa

Deva

MasculineSingularDualPlural
Nominativeśarkoṭaḥ śarkoṭau śarkoṭāḥ
Vocativeśarkoṭa śarkoṭau śarkoṭāḥ
Accusativeśarkoṭam śarkoṭau śarkoṭān
Instrumentalśarkoṭena śarkoṭābhyām śarkoṭaiḥ śarkoṭebhiḥ
Dativeśarkoṭāya śarkoṭābhyām śarkoṭebhyaḥ
Ablativeśarkoṭāt śarkoṭābhyām śarkoṭebhyaḥ
Genitiveśarkoṭasya śarkoṭayoḥ śarkoṭānām
Locativeśarkoṭe śarkoṭayoḥ śarkoṭeṣu

Compound śarkoṭa -

Adverb -śarkoṭam -śarkoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria