Declension table of śarkarika

Deva

NeuterSingularDualPlural
Nominativeśarkarikam śarkarike śarkarikāṇi
Vocativeśarkarika śarkarike śarkarikāṇi
Accusativeśarkarikam śarkarike śarkarikāṇi
Instrumentalśarkarikeṇa śarkarikābhyām śarkarikaiḥ
Dativeśarkarikāya śarkarikābhyām śarkarikebhyaḥ
Ablativeśarkarikāt śarkarikābhyām śarkarikebhyaḥ
Genitiveśarkarikasya śarkarikayoḥ śarkarikāṇām
Locativeśarkarike śarkarikayoḥ śarkarikeṣu

Compound śarkarika -

Adverb -śarkarikam -śarkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria