Declension table of ?śarkarīya

Deva

MasculineSingularDualPlural
Nominativeśarkarīyaḥ śarkarīyau śarkarīyāḥ
Vocativeśarkarīya śarkarīyau śarkarīyāḥ
Accusativeśarkarīyam śarkarīyau śarkarīyān
Instrumentalśarkarīyeṇa śarkarīyābhyām śarkarīyaiḥ śarkarīyebhiḥ
Dativeśarkarīyāya śarkarīyābhyām śarkarīyebhyaḥ
Ablativeśarkarīyāt śarkarīyābhyām śarkarīyebhyaḥ
Genitiveśarkarīyasya śarkarīyayoḥ śarkarīyāṇām
Locativeśarkarīye śarkarīyayoḥ śarkarīyeṣu

Compound śarkarīya -

Adverb -śarkarīyam -śarkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria