Declension table of ?śarkarīkṛta

Deva

MasculineSingularDualPlural
Nominativeśarkarīkṛtaḥ śarkarīkṛtau śarkarīkṛtāḥ
Vocativeśarkarīkṛta śarkarīkṛtau śarkarīkṛtāḥ
Accusativeśarkarīkṛtam śarkarīkṛtau śarkarīkṛtān
Instrumentalśarkarīkṛtena śarkarīkṛtābhyām śarkarīkṛtaiḥ śarkarīkṛtebhiḥ
Dativeśarkarīkṛtāya śarkarīkṛtābhyām śarkarīkṛtebhyaḥ
Ablativeśarkarīkṛtāt śarkarīkṛtābhyām śarkarīkṛtebhyaḥ
Genitiveśarkarīkṛtasya śarkarīkṛtayoḥ śarkarīkṛtānām
Locativeśarkarīkṛte śarkarīkṛtayoḥ śarkarīkṛteṣu

Compound śarkarīkṛta -

Adverb -śarkarīkṛtam -śarkarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria