Declension table of ?śarkaravarṣin

Deva

MasculineSingularDualPlural
Nominativeśarkaravarṣī śarkaravarṣiṇau śarkaravarṣiṇaḥ
Vocativeśarkaravarṣin śarkaravarṣiṇau śarkaravarṣiṇaḥ
Accusativeśarkaravarṣiṇam śarkaravarṣiṇau śarkaravarṣiṇaḥ
Instrumentalśarkaravarṣiṇā śarkaravarṣibhyām śarkaravarṣibhiḥ
Dativeśarkaravarṣiṇe śarkaravarṣibhyām śarkaravarṣibhyaḥ
Ablativeśarkaravarṣiṇaḥ śarkaravarṣibhyām śarkaravarṣibhyaḥ
Genitiveśarkaravarṣiṇaḥ śarkaravarṣiṇoḥ śarkaravarṣiṇām
Locativeśarkaravarṣiṇi śarkaravarṣiṇoḥ śarkaravarṣiṣu

Compound śarkaravarṣi -

Adverb -śarkaravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria