Declension table of ?śarkaravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśarkaravarṣiṇī śarkaravarṣiṇyau śarkaravarṣiṇyaḥ
Vocativeśarkaravarṣiṇi śarkaravarṣiṇyau śarkaravarṣiṇyaḥ
Accusativeśarkaravarṣiṇīm śarkaravarṣiṇyau śarkaravarṣiṇīḥ
Instrumentalśarkaravarṣiṇyā śarkaravarṣiṇībhyām śarkaravarṣiṇībhiḥ
Dativeśarkaravarṣiṇyai śarkaravarṣiṇībhyām śarkaravarṣiṇībhyaḥ
Ablativeśarkaravarṣiṇyāḥ śarkaravarṣiṇībhyām śarkaravarṣiṇībhyaḥ
Genitiveśarkaravarṣiṇyāḥ śarkaravarṣiṇyoḥ śarkaravarṣiṇīnām
Locativeśarkaravarṣiṇyām śarkaravarṣiṇyoḥ śarkaravarṣiṇīṣu

Compound śarkaravarṣiṇi - śarkaravarṣiṇī -

Adverb -śarkaravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria