Declension table of ?śarkaraka

Deva

NeuterSingularDualPlural
Nominativeśarkarakam śarkarake śarkarakāṇi
Vocativeśarkaraka śarkarake śarkarakāṇi
Accusativeśarkarakam śarkarake śarkarakāṇi
Instrumentalśarkarakeṇa śarkarakābhyām śarkarakaiḥ
Dativeśarkarakāya śarkarakābhyām śarkarakebhyaḥ
Ablativeśarkarakāt śarkarakābhyām śarkarakebhyaḥ
Genitiveśarkarakasya śarkarakayoḥ śarkarakāṇām
Locativeśarkarake śarkarakayoḥ śarkarakeṣu

Compound śarkaraka -

Adverb -śarkarakam -śarkarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria