Declension table of ?śarkarāvat

Deva

MasculineSingularDualPlural
Nominativeśarkarāvān śarkarāvantau śarkarāvantaḥ
Vocativeśarkarāvan śarkarāvantau śarkarāvantaḥ
Accusativeśarkarāvantam śarkarāvantau śarkarāvataḥ
Instrumentalśarkarāvatā śarkarāvadbhyām śarkarāvadbhiḥ
Dativeśarkarāvate śarkarāvadbhyām śarkarāvadbhyaḥ
Ablativeśarkarāvataḥ śarkarāvadbhyām śarkarāvadbhyaḥ
Genitiveśarkarāvataḥ śarkarāvatoḥ śarkarāvatām
Locativeśarkarāvati śarkarāvatoḥ śarkarāvatsu

Compound śarkarāvat -

Adverb -śarkarāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria