Declension table of ?śarkarāvarṣin

Deva

NeuterSingularDualPlural
Nominativeśarkarāvarṣi śarkarāvarṣiṇī śarkarāvarṣīṇi
Vocativeśarkarāvarṣin śarkarāvarṣi śarkarāvarṣiṇī śarkarāvarṣīṇi
Accusativeśarkarāvarṣi śarkarāvarṣiṇī śarkarāvarṣīṇi
Instrumentalśarkarāvarṣiṇā śarkarāvarṣibhyām śarkarāvarṣibhiḥ
Dativeśarkarāvarṣiṇe śarkarāvarṣibhyām śarkarāvarṣibhyaḥ
Ablativeśarkarāvarṣiṇaḥ śarkarāvarṣibhyām śarkarāvarṣibhyaḥ
Genitiveśarkarāvarṣiṇaḥ śarkarāvarṣiṇoḥ śarkarāvarṣiṇām
Locativeśarkarāvarṣiṇi śarkarāvarṣiṇoḥ śarkarāvarṣiṣu

Compound śarkarāvarṣi -

Adverb -śarkarāvarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria