Declension table of ?śarkarāvarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśarkarāvarṣiṇī śarkarāvarṣiṇyau śarkarāvarṣiṇyaḥ
Vocativeśarkarāvarṣiṇi śarkarāvarṣiṇyau śarkarāvarṣiṇyaḥ
Accusativeśarkarāvarṣiṇīm śarkarāvarṣiṇyau śarkarāvarṣiṇīḥ
Instrumentalśarkarāvarṣiṇyā śarkarāvarṣiṇībhyām śarkarāvarṣiṇībhiḥ
Dativeśarkarāvarṣiṇyai śarkarāvarṣiṇībhyām śarkarāvarṣiṇībhyaḥ
Ablativeśarkarāvarṣiṇyāḥ śarkarāvarṣiṇībhyām śarkarāvarṣiṇībhyaḥ
Genitiveśarkarāvarṣiṇyāḥ śarkarāvarṣiṇyoḥ śarkarāvarṣiṇīnām
Locativeśarkarāvarṣiṇyām śarkarāvarṣiṇyoḥ śarkarāvarṣiṇīṣu

Compound śarkarāvarṣiṇi - śarkarāvarṣiṇī -

Adverb -śarkarāvarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria