Declension table of śarkarāpuṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śarkarāpuṣpaḥ | śarkarāpuṣpau | śarkarāpuṣpāḥ |
Vocative | śarkarāpuṣpa | śarkarāpuṣpau | śarkarāpuṣpāḥ |
Accusative | śarkarāpuṣpam | śarkarāpuṣpau | śarkarāpuṣpān |
Instrumental | śarkarāpuṣpeṇa | śarkarāpuṣpābhyām | śarkarāpuṣpaiḥ |
Dative | śarkarāpuṣpāya | śarkarāpuṣpābhyām | śarkarāpuṣpebhyaḥ |
Ablative | śarkarāpuṣpāt | śarkarāpuṣpābhyām | śarkarāpuṣpebhyaḥ |
Genitive | śarkarāpuṣpasya | śarkarāpuṣpayoḥ | śarkarāpuṣpāṇām |
Locative | śarkarāpuṣpe | śarkarāpuṣpayoḥ | śarkarāpuṣpeṣu |