Declension table of ?śarkarākarṣin

Deva

MasculineSingularDualPlural
Nominativeśarkarākarṣī śarkarākarṣiṇau śarkarākarṣiṇaḥ
Vocativeśarkarākarṣin śarkarākarṣiṇau śarkarākarṣiṇaḥ
Accusativeśarkarākarṣiṇam śarkarākarṣiṇau śarkarākarṣiṇaḥ
Instrumentalśarkarākarṣiṇā śarkarākarṣibhyām śarkarākarṣibhiḥ
Dativeśarkarākarṣiṇe śarkarākarṣibhyām śarkarākarṣibhyaḥ
Ablativeśarkarākarṣiṇaḥ śarkarākarṣibhyām śarkarākarṣibhyaḥ
Genitiveśarkarākarṣiṇaḥ śarkarākarṣiṇoḥ śarkarākarṣiṇām
Locativeśarkarākarṣiṇi śarkarākarṣiṇoḥ śarkarākarṣiṣu

Compound śarkarākarṣi -

Adverb -śarkarākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria