Declension table of ?śarkarākarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśarkarākarṣiṇī śarkarākarṣiṇyau śarkarākarṣiṇyaḥ
Vocativeśarkarākarṣiṇi śarkarākarṣiṇyau śarkarākarṣiṇyaḥ
Accusativeśarkarākarṣiṇīm śarkarākarṣiṇyau śarkarākarṣiṇīḥ
Instrumentalśarkarākarṣiṇyā śarkarākarṣiṇībhyām śarkarākarṣiṇībhiḥ
Dativeśarkarākarṣiṇyai śarkarākarṣiṇībhyām śarkarākarṣiṇībhyaḥ
Ablativeśarkarākarṣiṇyāḥ śarkarākarṣiṇībhyām śarkarākarṣiṇībhyaḥ
Genitiveśarkarākarṣiṇyāḥ śarkarākarṣiṇyoḥ śarkarākarṣiṇīnām
Locativeśarkarākarṣiṇyām śarkarākarṣiṇyoḥ śarkarākarṣiṇīṣu

Compound śarkarākarṣiṇi - śarkarākarṣiṇī -

Adverb -śarkarākarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria