Declension table of ?śarkarākṣa

Deva

MasculineSingularDualPlural
Nominativeśarkarākṣaḥ śarkarākṣau śarkarākṣāḥ
Vocativeśarkarākṣa śarkarākṣau śarkarākṣāḥ
Accusativeśarkarākṣam śarkarākṣau śarkarākṣān
Instrumentalśarkarākṣeṇa śarkarākṣābhyām śarkarākṣaiḥ śarkarākṣebhiḥ
Dativeśarkarākṣāya śarkarākṣābhyām śarkarākṣebhyaḥ
Ablativeśarkarākṣāt śarkarākṣābhyām śarkarākṣebhyaḥ
Genitiveśarkarākṣasya śarkarākṣayoḥ śarkarākṣāṇām
Locativeśarkarākṣe śarkarākṣayoḥ śarkarākṣeṣu

Compound śarkarākṣa -

Adverb -śarkarākṣam -śarkarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria